ēkōnaviṁśādhyāyaḥ

lesson 19

liṅ

The optative

Goals

prāpyāṇi

  • Learn the optative of the present system and practice with the exercises below.
  • Familiarize yourself with the formation and usage of several kinds of verbal adjectives that have a passive construction and a future, potential, or optative meaning.

Lectures

vyākhyānam

The optative

Adhyayanavidhiḥ: see the optative paradigms for the various present classes

Potential passive participles (kr̥tyāḥ)

Adhyayanavidhiḥ: see future verbal adjectives

Reflexives

Vocabulary

śabdāvaliḥ

Exercises

abhyāsaḥ

Before you start, note that optatives and future passive participles can be used with the negative particle na (unlike imperatives).

Also note the use of the suffix vat, put onto the stem of a nominal form, which turns it into an indeclinable form meaning “like x.” For example:

  • rāmavac caritavyaṁ na rāvaṇavat “One should act like Rāma, not like Rāvaṇa.”
1. Optatives

Produce the specified form of the requested verb.

  1. grah “take,” 3rd person singular
  2. upa+ā+√ “take,” 3rd person singular
  3. vr̥t “exist,” 3rd person singular
  4. ā+√i “come,” 3rd person dual
  5. jñā “know,” 3rd person plural
  6. ava+√gam “understand,” 1st person singular
  7. jīv “live,” 2nd person singular
  8. pra+√yuj “use,” 2nd person plural
  9. pra+√āp “reach,” 2nd person dual
  10. tyaj “relinquish,” 3rd person plural
  11. vi+√dhā “create,” 1st person plural
  12. pra+√īkṣ “watch,” 2nd person plural
  13. brū “say,” 2nd person singular
2. Future passive participles
  1. kēnacit kaścin na hantavyaḥ
  2. tasyā ēva pādau vandyau
  3. kr̥tajñēbhya ēvaitad dānaṁ dēyam
  4. ihaiva bhavatā sthātavyam
  5. sādhō na tvayā siṁhēbhyō ’pi bhētavyam
  6. ētasya kavēḥ sarvāṇi kāvyāni paṭhitavyāni
  7. api dharmō ’dharmō vēti mantavyam
  8. ētasminn āsanē bhavatyāsitavyam
  9. ēvaṁ kāryam ity avagantavyam
  10. svakarmāṇi draṣṭāvyāni parīkṣitavyāni ca
  11. yadi mōkṣam āptukāmō ’si tarhi sarvaṁ tyajyam
  12. suhr̥t tad anyēbhyō ’vadyam ēvāsti
  13. kiṁ karaṇīyam iti matvāmātyēna na kiñcid uktam
  14. ātmaiva śrōtavya iti pūrvāṇāṁ gurūṇām upadēśaḥ
  15. ētē hēyā iti mātrōktō ’pi taiḥ samagacchata
3. Sanskrit-to-English
  1. api jarāhataḥ kavir ētat kāvyaṁ vidadhīta
  2. kiṁ kurvīmahīty amātyā anyōnyam apr̥cchan
  3. kavinā kathitāni kas tasyāś caritāni na smarēt
  4. brūhi ka ātmanaḥ karmaṇāṁ phalāni jānīta
  5. mahati kāryē kartavyē cintayitvaiva kuryāt
  6. yady ātmanaḥ śabdāñ chr̥ṇuyāt tarhi bhavān avagacchēt
  7. anyaiḥ saha rājā nādyād ity upadiśanty amātyāḥ
  8. yadi prātā rājñaḥ prāsādaṁ gacchēḥ tarhi sarvāṇi tvaddhr̥dayēṣṭāni sampadyēran
  9. purōhitā dānāni labdhukāmā dhanavatō rājñō yajñē yajēyuḥ
  10. ya ācāryō bhavitum icchati sō ’nyan nijakāryaṁ tyaktvāhōrātram adhīyīta
    • ahōrātram = ahar + rātriḥ, “day and night”

Readings

pāṭhāḥ

You should be able to read most of the verses under the liṅ category in readings, but here are a few suggestions: