pāṭhāḥ

readings

Annotated readings in Sanskrit, tagged for their grammatical features.

Filters
syntax
nominal morphology
verbal morphology
compounds

Clicking on one of the filters shows only those verses that match it. Clicking on several filters from the same category will match any of the verses that contain one of the filters (e.g,. it means or rather than and). For more information on some of these terms, please consult the glossary of grammatical terms on this website.

Mahāsubhāṣitasaṅgrahaḥ 3781
The example of Prahlāda.

asurō hitam upadiṣṭaḥ prahlādō nāradēna garbhasthaḥ tattvaviduṣāṁ varō ’bhūddhitōpadēśaṁ sadā śr̥ṇuyāt

chandaḥ āryā simple; aD-antam, s-antam; luṅ, liṅ, svādi, bhvādi, parasmaipadam, Ktaḥ; vibhaktitatpuruṣaḥ, karmadhārayaḥ

Vairāgyaśatakam 100 (Bhartr̥hariḥ)
Checking out.

mātar mēdini tāta māruta sakhē tējaḥ subandhō jala bhrātar vyōma nibaddha ēṣa bhavatām antyaḥ praṇāmāñjaliḥ yuṣmatsaṅgavaśōpajātasukr̥tasphārasphurannirmala- jñānāpastasamastamōhamahimā līyē parabrahmaṇi

chandaḥ śārdūlavikrīḍitam simple; r̥D-antam, n-antam, s-antam, ghi; divādi, ātmanēpadam; bahuvrīhiḥ, karmadhārayaḥ

Subhāṣitaratnabhāṇḍāgāram 135
The power of money.

vandyatē yad avandyō ’pi yad apūjyō ’pi pūjyatē gamyatē yad agamyō ’pi sa prabhāvō dhanasya tu

chandaḥ anuṣṭubh relative-correlative; aD-antam; kr̥tyaḥ, laṭ, ātmanēpadam, yaK; nañtatpuruṣaḥ

Rāmāyaṇam 6.114.2 (Vālmīkiḥ)
Some good news at last.

kalyāṇī bata gāthēyaṁ laukikī pratibhāti mē ēti jīvantam ānandō naraṁ varṣaśatād api

chandaḥ anuṣṭubh simple; nadī, āD-antam, aD-antam, idam, asmad; bhvādi, laṭ, parasmaipadam, ŚatR̥; vibhaktitatpuruṣaḥ

Mahāsubhāṣitasaṅgrahaḥ 4618
Advice for a king.

ātmā jēyaḥ sadā rājñā tatō jēyāś ca śatravaḥ ajitātmā narapatir vijayēta kathaṁ ripūn

chandaḥ anuṣṭubh simple; n-antam, ghi, aD-antam; liṅ, bhvādi, ātmanēpadam, kr̥tyaḥ; bahuvrīhiḥ

Vr̥ddhacāṇakyaḥ 8.22
The animal nature of people

māṁsabhakṣaiḥ surāpānair mūrkhaiś cākṣaravarjitaiḥ paśubhiḥ puruṣākārair bhārākrāntēva mēdinī

chandaḥ anuṣṭubh simple; nadī, ghi, aD-antam; Kta; vibhaktitatpuruṣaḥ, bahuvrīhiḥ

Bālarāmāyaṇam 3.11 (Rājaśēkharaḥ)
The god of love’s power.

karpūra iva dagdhō ’pi śaktimān yō janē janē namō ’stv avāryavīryāya tasmai makarakētavē

chandaḥ anuṣṭubh relative-correlative; aD-antam, t-antam, ghi, sarvanāma; lōṭ, Ktaḥ; bahuvrīhiḥ

Vairāgyaśatakam 57 (Bhartr̥hari)
The company kings keep.

na naṭā na viṭā na gāyakā na ca sabhyētaravādacañcavaḥ nr̥pam īkṣitum atra kē vayaṁ stanabhārānamitā na yōṣitaḥ

chandaḥ viyōginī nominal, simple; nadī, aD-antam, āD-antah, s-antam; tumUN; vibhaktitatpuruṣaḥ

Mahāsubhāṣitasaṅgrahaḥ 4447
People worthy of respect.

ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ nārtēnāpyavamantavyā brāhmaṇēna viśēṣataḥ

chandaḥ anuṣṭubh nominal, simple; aD-antam, r̥D-antam, tasI; kr̥tyaḥ

Mahābhārataḥ 12.268b–269a
Like two sticks in the ocean.

yathā kāṣṭhaṁ ca kāṣṭhaṁ ca samēyātāṁ mahōdadhau samētya ca vyapēyātāṁ tadvad bhūtasamāgamaḥ

chandaḥ anuṣṭubh relative-correlative; aD-antam, ghi; adādi, liṅ, parasmaipadam, lyap; karmadhārayaḥ, vibhaktitatpuruṣaḥ

Kavitāratnākaraḥ 152
Life is getting shorter by the day.

lōkaḥ pr̥cchati sadvārttāṁ śarīrē kuśalaṁ tava kutaḥ kuśalam asmākam āyur yāti dinē dinē

chandaḥ anuṣṭubh simple; aD-antam, āD-antam, s-antam, yuṣmad, asmad; laṭ, adādi, tudādi; karmadhārayaḥ

Mahāsubhāṣitasaṅgrahaḥ 108
It’s not how much, but how.

akr̥tvā parasantāpam agatvā khalanamratām anutsr̥jya satāṁ vartma yat svalpam api tad bahu

chandaḥ anuṣṭubh relative-correlative; aD-antam, ghi, n-antam, āD-antam; ktvā; vibhaktitatpuruṣaḥ

Pañcatantram 3.111 (Viṣṇuśarman)
Fears that won't go away.

niḥsarpē hatasarpē vā bhavanē supyatē sukham dr̥ṣṭa-naṣṭa-bhujaṅgē tu nidrā duḥkhēna labhyatē

chandaḥ anuṣṭubh simple; aD-antam, āD-antam; ātmanēpadam, yaK; bahuvrīhiḥ

Kāvyādarśaḥ 2.135 (Daṇḍī)
Go ahead and leave already.

na ciraṁ mama tāpāya tava yātrā bhaviṣyati yadi yāsyasi yāhi tvam alam āśaṅkayātra tē

chandaḥ anuṣṭubh yadi; aD-antam, āD-anta, yuṣmad, asmad; lōṭ, lr̥ṭ, bhvādi, adādi

Mahāsubhāṣitasaṅgrahaḥ 4921
Good fortune is momentary.

āpadgataṁ hasasi kiṁ draviṇāndha mūḍha lakṣmīḥ sthirā na bhavatīti kimatra citram kiṁ tvaṁ na paśyasi na ghaṭīrjalayantracakrē riktā bhavanti bharitāḥ punar ēva riktāḥ

chandaḥ vasantatilakam simple; aD-antam, nadī, sarvanāma, yuṣmad; bhvādi, laṭ, parasmaipadam, Ktaḥ; vibhaktitatpuruṣaḥ

Vairāgyaśatakam 7 (Bhartr̥hari)
Thinking of one’s accomplishments.

bhōgā na bhuktā vayam ēva bhuktās tapō na taptaṁ vayam ēva taptāḥ kālō na yātō vayam ēva yātās tr̥ṣṇā na jīrṇā vayam ēva jīrṇāḥ

chandaḥ upajātiḥ nominal, simple; aD-antam, s-antam, āD-antam, asmad; Ktaḥ

Hitōpadēśaḥ 1.84
On the impossibility of what is impossible.

yad aśakyaṁ na tacchakyaṁ yacchakyaṁ śakyam ēva tat nōdakē śakaṭaṁ yāti na ca naur gacchati sthalē

chandaḥ anuṣṭubh nominal, relative-correlative; aD-antam, aD-antam, sarvanāma; adādi, bhvādi, kr̥tyaḥ, laṭ, parasmaipadam; vibhaktitatpuruṣaḥ

Mālavikāgnimitram 2.7 (Kālidāsa)
Good influences.

mandō ’py amandatām ēti saṁsargēṇa vipaścitaḥ paṅkacchidaḥ phalasyēva nikaṣēṇāvilaṁ payaḥ

chandaḥ anuṣṭubh simple; s-antam, āD-antam, aD-antam, strī, puṁs; laṭ, adadi, parasmaipadam; upapadatatpuruṣaḥ, nañtatpuruṣaḥ

Subhāṣitaratnābhāṇḍāgāram 108
What makes people have a truly good nature.

mitrāṇi tāni vidhurēṣu bhavanti yāni tē paṇḍitā jagati yē puruṣāntarajñāḥ tyāgī sa yaḥ kr̥śadhanō ’pi hi saṁvibhāgī kāryaṁ vinā bhavati yaḥ sa parōpakārī

chandaḥ vasantatilakam relative-correlative; in-antam, aD-antam, t-antam; bhvādi, laṭ, parasmaipadam; bahuvrīhiḥ, upapadatatpuruṣaḥ

Manusmr̥tiḥ 12.103
The hierarchy of learning.

ajñēbhyō granthinaḥ śrēṣṭhā granthibhyō dhāriṇō varāḥ dhāribhyō jñāninaḥ śrēṣṭhā jñānibhyō vyavasāyinaḥ

chandaḥ anuṣṭubh nominal, simple; aD-antam, n-antam, iṣṭhaN

Pañcatantram 1.137 (Viṣṇuśarman)
Useless learning.

yaṁ labdhvēndriyanigrahō na mahatā bhāvēna sampadyatē yā buddhēr na vidhēyatāṁ prakurutē dharmē na yā vartatē lōkē kēvalavākyamātraracanā yāṁ prāpya saṁjāyatē yā naivōpaśamāya nāpi yaśasē vidvattayā kiṁ tayā

chandaḥ śārdūlavikrīḍitam relative-correlative; aD-antam, ghi, āD-antam, s-antam, bhāvapratyayaḥ, sarvanāma; Ktvā, ātmanēpadam, laṭ, bhvādi, divādi, tanādi; vibhaktitatpuruṣaḥ

Rāmāyaṇam 7.15.19
Knowing a bad action through its results.

yō hi mōhād viṣaṁ pītvā nāvagacchati durmatiḥ sa tasya pariṇāmāntē jānītē karmaṇaḥ phalam

chandaḥ anuṣṭubh relative-correlative; aD-antam, ghi, n-antam; Ktvā, bhvādi, kryādi, laṭ, parasmaipadam, ātmanēpadam; vibhaktitatpuruṣaḥ

Caurapañcāśikā 1 (Bilhaṇa)
Recollections at the time of death.

adyāpi tāṁ kanakacampakadāmagaurīṁ phullāravindavadanāṁ tanurōmarājīm suptōtthitāṁ madanavihvalalālasāṅgīṁ vidyāṁ pramādaguṇitām iva cintayāmi

chandaḥ vasantatilakam simple; āD-antam, nadī; curādi, laṭ; bahuvrīhiḥ, karmadhārayaḥ, vibhaktitatpuruṣaḥ

Br̥hadāraṇyakōpaniṣad 2.4.15
Yājñavalkya’s advice to Maitrēyī.

ātmā́ vā́ arē draṣṭávyaḥ śrōtávyō mantávyō nididhyāsitávyō maítrēyi

gadyam simple, nominal; aD-antam, n-antam, nadī; kr̥tyaḥ

Pañcatantraḥ 5.38
Small-minded thoughts.

ayaṁ nijaḥ parō vēti gaṇanā laghucētasām udāracaritrāṇāṁ tu vasudhaiva kuṭumbakam

chandaḥ anuṣṭubh simple, iti, nominal; aD-antam, āD-antam, s-antam, sarvanāma; ; bahuvrīhiḥ

[Avijñatam] 2
A memorial verse about compounds.

dvandvō dvigur api cāhaṁ madgēhē nityam avyayībhāvaḥ tatpuruṣa karmadhāraya yēnāhaṁ syāṁ bahuvrīhiḥ

chandaḥ āryā relative-correlative; aD-antam, ghi, asmad, yat, n-antam; liṅ, lōṭ, parasmaipadam, adādi, curādi; vibhaktitatpuruṣaḥ, bahuvrīhiḥ, dviguḥ

Pañcatantram 1.111 (Viṣṇuśarman)
Remembering when it's too late.

gaṇḍōpāntēṣv aciranisr̥taṁ vāri mattadvipānāṁ yē sēvantē navamadhurasāsvādalubdhā dvirēphāḥ tē tatkarṇavyajanapavanaprēṅkhitair bhinnadēhā bhūmiṁ prāptāḥ kamalavivarakrīḍitāni smaranti

chandaḥ mandākrāntā relative-correlative; aD-antam, ghi; parasmaipadam, ātmanēpadam, laṭ, bhvādi; vibhaktitatpuruṣaḥ, bahuvrīhiḥ

[Avijñātam] 1
The four pillars of education.

ācāryāt pādam ādattē pādaṁ śiṣyaḥ svamēdhayā pādaṁ sabrahmacāribhyaḥ pādaṁ kālakramēṇa ca

chandaḥ anuṣṭubh simple; aD-antam, āD-antam, in-antam; hvādi, ātmanēpadam, laṭ; karmadhārayaḥ, vibhaktitatpuruṣaḥ

Subhāṣitaratnabhāṇḍāgāram 262
What are the true means to obtain knowledge and liberation?

yasya cittaṁ dravībhūtaṁ kr̥payā sarvajantuṣu tasya jñānaṁ ca mōkṣaś ca na jaṭābhasmacīvaraiḥ

chandaḥ anuṣṭubh relative-correlative; āD-antam, ghi, aD-antam, sarvanāma; Ktaḥ, Cvi; dvandvam, karmadhārayaḥ

Hitōpadēsaḥ 1.11
Bad on their own, worse together.

yauvanaṁ dhanasaṁpattiḥ prabhutvam avivēkatā ēkaikam apy anarthāya kiṁ punas tu catuṣṭayam

chandaḥ anuṣṭubh simple, nominal; aD-antam, ghi, āD-antam; ; vibhaktitatpuruṣaḥ

Vākyapadīyam 2.489 (Bhartr̥hariḥ)
Bhartr̥hari’s plea for open-mindedness.

prajñā vivēkaṁ labhatē bhinnair āgamadarśanaiḥ kiyad vā śakyam unnētuṁ svatarkam anudhāvatā

chandaḥ anuṣṭubh simple; aD-antam, āD-antam, t-antam; laṭ, ātmanēpadam, bhvādi, tumUN, ŚatR̥; vibhaktitatpuruṣaḥ, karmadhārayaḥ

Mahābhārataḥ 12.2510
The law of the fishes.

rājā cēn na bhavēl lōkē pr̥thivyāṁ daṇḍadhārakaḥ jalē matsyā ivābhōkṣyan durbalaṁ balavattarāḥ

chandaḥ anuṣṭubh simple; aD-antam, n-antam, nadī, taraP; bhvādi, tudādi, liṅ, lr̥ṅ, parasmaipadam; vibhaktitatpuruṣaḥ

Kathāsaritsāgaraḥ 34.178
Poison or nectar.

nūnaṁ strī nāma sr̥ṣṭēyam amr̥tēna viṣēṇa ca anuraktāmr̥taṁ sā hi viraktā viṣam ēva ca

chandaḥ anuṣṭubh nominal; aD-antam, āD-antam, strī, iyam; Ktaḥ

Mahābhārata 3.121
The way of dharma.

ijyādhyayanadānāni tapaḥ satyaṁ kṣamā damaḥ alōbha iti mārgō ’yaṁ dharmasyāṣṭavidhaḥ smr̥taḥ

chandaḥ anuṣṭubh simple, nominal; aD-antam, s-antam, āD-antam, sarvanāma; dvandvam

Hitōpadēśaḥ 1.73
How a fool be regarded as wise.

yatra vidvajjanō nāsti ślāghyas tatrālpadhīr api nirastapādapē dēśa ēraṇḍō ’pi drumāyatē

chandaḥ anuṣṭubh relative-correlative; aD-antam, s-antam, nadī; adādi, laṭ, parasmaipadam, ātmanēpadam, nāmadhātuḥ, kr̥tyaḥ; bahuvrīhiḥ, karmadhārayaḥ, upapadatatpuruṣaḥ

Mahābhārata 1.1.188
All-consuming death.

kālaḥ pacati bhūtāni kālaḥ saṁharati prajāḥ kālaḥ suptēṣu jāgarti kālō vai duratikramaḥ

chandaḥ anuṣṭubh simple; aD-antam, āD-antam; bhvādi, laṭ; bahuvrīhiḥ

Caurapañcāśikā 2 (Bilhaṇa)
Recollections at the time of death.

adyāpi tāṁ śaśimukhīṁ navayauvanāḍhyāṁ pīnastanīṁ punar ahaṁ yadi gaurakāntim paśyāmi manmathaśarānalapīḍitāṅgīṁ gātrāṇi saṁprati karōmi suśītalāni

chandaḥ vasantatilakam simple; āD-antam, nadī; svādi, bhvādi, laṭ; bahuvrīhiḥ, karmadhārayaḥ, vibhaktitatpuruṣaḥ

Hitōpadēśaḥ 3.11
Avoid bad people.

na sthātavyaṁ na gantavyaṁ kṣaṇam apy asatā sadā asatāṁ saṅgamō mr̥tyuḥ satāṁ saṅgō hi bhēṣajam

chandaḥ anuṣṭubh nominal, simple; aD-antam, sarvanāma; kr̥tyaḥ, ŚatR̥

Śakuntalā 5.4 (Kālidāsaḥ)
Inexplicable nostalgia.

ramyāṇi vīkṣya madhurāṁś ca niśamya śabdān paryutsukībhavati yat sukhitō ’pi jantuḥ tac cētasā smarati nūnam abōdhapūrvaṁ bhāvasthirāṇi jananāntarasauhr̥dāni

chandaḥ vasantatilakam relative-correlative; aD-antam, s-antam, u-antam; LyaP, bhvādi, laṭ, parasmaipadam, cvi; karmadhārayaḥ, vibhaktitatpuruṣaḥ

Mahābhārata 5.1055
Six pleasures.

ārōgyam ānr̥ṇyam avipravāsaḥ sadbhir manuṣyaiḥ saha saṁprayōgaḥ sapratyayā vr̥ttir abhītavāsaḥ ṣaḍjīvalōkasya sukhāni rājan

chandaḥ upajātiḥ simple, nominal; aD-antam, nt-antam, nadī, n-antam, āD-antam, saṅkhyā; karmadhārayaḥ

Buddhacaritam 3.47 (Aśvaghōṣaḥ)
The future Buddha returns from his journey.

nivartyatāṁ sūta bahiḥprayāṇān narēndrasadmaiva rathaḥ prayātu śrutvā ca mē rōgabhayaṁ ratibhyaḥ pratyāhataṁ saṁkucatīva cētaḥ

chandaḥ upajātiḥ simple; aD-antam, ghi, s-antam; yaK, ṆiC, lōṭ, adādi, Ktvā, laṭ, tudādi; vibhaktitatpuruṣaḥ

Kāmandakīyanītisāraḥ 11.42
Things an intelligent person avoids.

niṣphalaṁ klēśabahulaṁ saṁdigdhaphalam ēva ca na karma kuryān matimān mahāvairānubandhi ca

chandaḥ anuṣṭubh simple; aD-antam, puṁs, r̥D-antam, matUP, n-antam; svādi, parasmaipadam, liṅ; bahuvrīhiḥ

Mahāsubhāṣitasaṅgrahaḥ 1680
Worse than death.

andhaḥ sa ēva śrutavarjitō yaḥ śaṭaḥ sa ēvārthinirarthakō yaḥ mr̥taḥ sa ēvāsti yaśō na yasya dharmē na dhīr yasya sa ēva śōcyaḥ

chandaḥ upajātiḥ relative-correlative; aD-antam, s-antam, nadī, sarvanāma; adādi, laṭ, Ktaḥ, kr̥tyaḥ; vibhaktitatpuruṣaḥ

Subhāṣitāvaliḥ 76
Crows and peacocks.

ātmarutād api virutaṁ kurvāṇāḥ spardhayā saha mayūraiḥ kiṁ jānanti varākāḥ kākāḥ kēkāravān kartum

chandaḥ āryā simple; aD-antam, āD-antam, matUP; ŚānaC, tumUN, kryādi, laṭ, parasmaipadam; 

Nītiśatakam 19 (Bhartr̥hari)
Clothing does not make the man.

kēyūrāṇi na bhūṣayanti puruṣaṁ hārā na candrōjjvalā na snānaṁ na vilēpanaṁ na kusumaṁ nālaṅkr̥tā mūrdhajāḥ vāṇyēkā samalaṅkarōti puruṣaṁ yā saṁskr̥tā dhāryatē kṣīyantē khalu bhūṣaṇāni satataṁ vāgbhūṣaṇaṁ bhūṣaṇam

chandaḥ śārdūlavikrīḍitam simple; aD-antam, nadī, āD-antam; yaK, curādi, laṭ, svādi; karmadhārayaḥ

Subhāṣitaratnabhāṇḍāgāram 157
Crimes of omission.

yaś ca kāryārthatattvajñō jānānō ’pi na bhāṣatē sō ’pi tēnaiva pāpēna lipyatē nātra saṁśayaḥ

chandaḥ anuṣṭubh relative-correlative; aD-antam; ātmanēpadam, laṭ, kryādi, ŚānaC, yaK; upapadatatpuruṣaḥ

Mahābhārataḥ 5.1123
Killing two birds with one stone.

ya ēva yatnaḥ kriyatē pararāṣṭravimardanē sa ēva yatnaḥ kartavyaḥ svarāṣṭraparipālanē

chandaḥ anuṣṭubh relative-correlative; aD-antam; kr̥tyaḥ, laṭ, yaK; vibhaktitatpuruṣaḥ

Mahāsubhāṣitasaṅgrahaḥ 1755
It’s the thought that counts.

anyathāliṅgyatē kāntā bhāvēna duhitānyathā manasō bhidyatē vr̥ttir abhinnēṣv api vastuṣu

chandaḥ anuṣṭubh simple; āD-antam, s-antam, nadī, aD-antam, ghi; yaK, laṭ

Cāṇakyanītiśāstram 678
Your external brain.

pustakasthā tu yā vidyā parahastagataṁ dhanaṁ kāryakālē samāyātē na sā vidyā na tad dhanam

chandaḥ anuṣṭubh relative-correlative, sati saptamī, nominal; aD-antam, āD-antam, sarvanāma; Ktaḥ; vibhaktitatpuruṣaḥ

Mahābhārataḥ 2.1945
The pointlessness of learning without understanding.

yasya nāsti nijā prajñā kēvalaṁ tu bahuśrutaḥ na sa jānāti śāstrārthaṁ darvī sūparasān iva

chandaḥ anuṣṭubh relative-correlative; aD-antam, nadī; Ktaḥ, adādi, kryādi, laṭ, parasmaipadam; karmadhārayaḥ, vibhaktitatpuruṣaḥ

Pañcatantraḥ 1.365
Dangers of chauvinism.

yasyāsti sarvatra gatiḥ sa kasmāt svadēśarāgēṇā hi yāti nāśam tātasya kūpō ’yam iti bruvāṇāḥ kṣāraṁ jalaṁ kāpuruṣāḥ pibanti

chandaḥ upajātiḥ relative-correlative; aD-antam, ghi, sarvanāma; adādi, bhvādi, laṭ, parasmaipadam, ŚānaC; vibhaktitatpuruṣaḥ

Mahāsubhāṣitasaṅgraha 4031
The difference between a tatpuruṣa and a bahuvrīhi.

ahaṁ ca tvaṁ ca rājēndra lōkanāthāv ubhāv api bahuvrīhir ahaṁ rājan ṣaṣṭhītatpuruṣō bhavān

chandaḥ anuṣṭubh simple, nominal; aD-antam, ghi, n-antam, yuṣmad, asmad; bahuvrīhiḥ, vibhaktitatpuruṣaḥ

Hitōpadēśaḥ 2.49
Different strokes.

kim apy asti svabhāvēna sundaraṁ vāpy asundaram yad ēva rōcatē yasmai bhavēt tat tasya sundaram

chandaḥ anuṣṭubh indefinite, relative-correlative; aD-antam, sarvanāma; adādi, bhvādi, laṭ, ātmanēpadam, parasmaipadam, liṅ

Mahāsubhāṣitasaṅgrahaḥ 3719
The need for assistance.

asahāyasya kāryāṇi siddhiṁ nāyānti kānicit tasmāt samastakāryēṣu sahāyō bhūpatēr gatiḥ

chandaḥ anuṣṭubh simple, indefinite; aD-antam, ghi; adādi, laṭ, parasmaipadam; nañbahuvrīhiḥ, karmadhārayaḥ, vibhaktitatpuruṣaḥ

Hitōpadēśaḥ 1.70
अंधों में काना राजा

yatra vidvajjanō nāsti ślāghyas tatrālpadhīr api nirastapādapē dēśē ēraṇḍō ’pi drumāyatē

chandaḥ anuṣṭubh indefinite, relative-correlative; aD-antam, ghi, nadī; adādi, parasmaipadam, ātmanēpadam, KyaṄ, kr̥tyaḥ; bahuvrīhiḥ, karmadhārayaḥ

Subhāṣitaratnabhāṇḍāgāram 158.244
Don’t judge a book by its cover.

akṣarāṇi parīkṣyantām ambarāḍambarēṇa kim śambhur ambarahīno ’pi sarvajñaḥ kiṁ na jāyatē

chandaḥ anuṣṭubh simple; aD-antam, ghi; lōṭ, yaK, ātmanēpadam; upapadatatpuruṣaḥ

Mahāsubhāṣitasaṅgrahaḥ 2384
Causes and effects.

abhyāsakāraṇā vidyā lakṣmīḥ puṇyānusāriṇī dānānusāriṇī kīrtir buddhiḥ karmāṇusāriṇī

chandaḥ anuṣṭubh simple, nominal; nadī, āD-antam, ghi; adādi, laṭ, parasmaipadam; bahuvrīhiḥ, vibhaktitatpuruṣaḥ

Cāṇakyanītiśāstram 58
Like a fly to an open wound.

makṣikā vraṇam icchanti puṣpam icchanti ṣaṭpadāḥ sajjanā guṇam icchanti dōṣam icchanti pāmarāḥ

chandaḥ anuṣṭubh simple; aD-antam; laṭ, parasmaipadam, tudādi; karmadhārayaḥ, bahuvrīhiḥ

Mahāsubhāṣitasaṅgrahaḥ 5429
The wonderous chain of hope.

āśā nāma manuṣyāṇāṁ kācid āścaryaśr̥ṅkhalā yayā baddhāḥ pradhāvanti muktās tiṣṭhanti kutracit

chandaḥ anuṣṭubh relative-correlative; aD-antam, āD-antam, sarvanāma; laṭ, parasmaipadam, bhvādi, Ktaḥ; vibhaktitatpuruṣaḥ

Subhāṣitaratnabhāṇḍāgāram 288
Who wears the shoe...

lakṣmīvantō na jānanti prāyēṇa paravēdanām śēṣē dharābharāklāntē śētē nārāyaṇaḥ sukham

chandaḥ anuṣṭubh simple; vatUP, aD-antam, āD-antam; adādi, laṭ, parasmaipadam, kryādi; vibhaktitatpuruṣaḥ

Mahāsubhāṣitasaṅgrahaḥ 1713
The greater generosity.

annadānaṁ mahādānaṁ vidyādānaṁ mahattaram annēna kṣaṇikā tr̥ptir yāvajjīvaṁ tu vidyayā

chandaḥ anuṣṭubh simple, nominal; āD-antam, aD-antam, ghi, taraP; avyayībhāvaḥ, karmadhārayaḥ

Sūktimuktāvaliḥ 4.75
The creation of the poetic world.

jātē jagati vālmīkau śabdaḥ kavir iti sthitaḥ vyāsē jātē kavī cēti kavayaś cēti daṇḍini

chandaḥ anuṣṭubh simple, nominal, sati saptamī; t-antam, aD-antam, ghi, n-antam

Vairāgyaśatakam 43 (Bhartr̥hari)
sed fugit interea fugit inreparabile tempus

ādityasya gatāgatair aharahaḥ saṁkṣīyatē jīvitaṁ vyāpārair bahukāryabhāragurubhiḥ kālō ’pi na jñāyatē dr̥ṣṭvā janmajarāvipattimaraṇaṁ trāsaś ca nōtpadyatē pītvā mōhamayīṁ pramādamadirām unmattabhūtaṁ jagat

chandaḥ śārdūlavikrīḍitam simple; aD-antam, ghi, āD-antam, t-antam; divādi, laṭ, ātmanēpadam, yaK, Ktvā; karmadhārayaḥ, vibhaktitatpuruṣaḥ, dvandvam

Mahāsubhāṣitasaṅgrahaḥ 629
You cannot unknow what you know.

atītānāgatā bhāvā yē ca vartanti sāmpratam tān kālanirmitān buddhvā na saṁjñāṁ hātum arhasi

chandaḥ anuṣṭubh relative-correlative; aD-antam, āD-antam; ktvā, tumUN, bhvādi, laṭ, parasmaipadam; vibhaktitatpuruṣaḥ

Pañcatantram 2.47 (Viṣṇuśarman)
On self-sufficiency.

sarvāḥ sampattayas tasya santuṣṭaṁ yasya mānasam upānadgūḍhapādasya nanu carmāvr̥taiva bhūḥ

chandaḥ anuṣṭubh relative-correlative, nominal; ghi, aD-antam, sarvanāma, h-antam, ūD-antam; ; bahuvrīhiḥ

Subhāṣitaratnabhāṇḍāgāram 302
De gestibus non disputandum est.

yad ēva rōcatē yasmai bhavēt tat tasya sundaram śrīkhaṇḍē na tathā prītir yathā rudrasya bhasmani

chandaḥ anuṣṭubh relative-correlative; aD-antam, ghi, n-antam; bhvādi, laṭ, liṅ, parasmaipadam, ātmanēpadam; 

Subhāṣitaratnabhāṇḍāgāram 208
Proper qualities of the virtuous man.

lakṣmīr vivēkēna matiḥ śrutēna śaktiḥ śramēṇā prabhutā nayēna śraddhā ca dharmēṇa samaṁ samētya dhanyasya puṁsaḥ saphalībhavati

chandaḥ upajātiḥ simple; bhāvapratyayaḥ, aD-antam, ghi, s-antam, āD-antam, nadī, puṁs; Ktvā, bhvādi, laṭ, parasmaipadam; 

Mahābhārataḥ 12.798
Wealth should be granted only to the worthy.

labdhānām api vittānāṁ bōddhavyau dvāv atikramau apātrē pratipattiś ca pātrē cāpratipādanam

chandaḥ anuṣṭubh simple; aD-antam, ghi, puṁs, saṅkhyā; kryādi; vibhaktitatpuruṣaḥ

Mahābhārata 3.80
One who is free of passions sleeps well at night.

rāgī na labhatē nidrāṁ paṭṭatūlagatō ’pi hi vītarāgaḥ sukhaṁ śētē patitaḥ kaṇṭakēṣv api

chandaḥ anuṣṭubh simple; āD-antam, aD-antam, inI; laṭ, ātmanēpadam, Ktaḥ, bhvadi, adadi, Ktaḥ; dvandvam, bahuvrīhiḥ, vibhaktitatpuruṣaḥ

Subhāṣitaratnabhāṇḍāgāram 173
You and I

yūyaṁ vayaṁ vayaṁ yūyam ity āsīn matir āvayōḥ kiṁ jātam adhunā yēna yūyaṁ yūyaṁ vayaṁ vayam

chandaḥ anuṣṭubh simple; aD-antam, asmad, ghi, yuṣmad; adādi, laṅ, parasmaipadam; 

Kaliviḍambanam 9 (Nīlakaṇṭha Dīkṣita)
The luckiest teacher.

agatitvam atiśraddhā jñānābhāsēna tr̥ptatā trayaḥ śiṣyaguṇā ētē mūrkhācāryasya bhāgyataḥ

chandaḥ anuṣṭubh simple, nominal; aD-antam, āD-antam, saṅkhyā, sarvanāma, tasI; vibhaktitatpuruṣaḥ, karmadhārayaḥ

Hitōpadēśaḥ 1.204
The test of friendship.

mitraṁ prītirasāyanaṁ nayanayōr ānandanaṁ cētasaḥ pātraṁ yat sukhaduḥkhayōḥ saha bhavēn mitrēṇa tad durlabham yē cānyē suhr̥daḥ samr̥ddhisamayē dravyābhilāṣākulās tē sarvatra milanti tattvanikaṣagrāvā tu tēṣāṁ vipat

chandaḥ śārdūlavikrīḍitam nominal, relative-correlative; aD-antam, ghi, n-antam, s-antam, d-antam, sarvanāma; bhvādi, laṭ, liṅ, parasmaipadam, tudādi; dvandvam, vibhaktitatpuruṣaḥ

Subhāṣitaratnabhāṇḍāgāram 19
Lucky are those who sleep.

yā paśyanti priyaṁ svapnē dhanyās tāḥ sakhi yōṣitaḥ asmākaṁ tu gatē kāntē gatā nidrāpi vairiṇī

chandaḥ anuṣṭubh relative-correlative, sati saptamī; asmad, āD-antam, nadī; Ktaḥ, bhvādi, laṭ, parasmaipadam; 

Rāmāyaṇam 4.24.6
On fate.

niyatiḥ kāraṇaṁ lōkē niyatir lōkasaṁgrahē niyatiḥ sarvabhūtānāṁ viyōgēṣv api kāraṇam

chandaḥ anuṣṭubh simple, nominal; aD-antam, ghi; karmadhārayaḥ, vibhaktitatpuruṣaḥ

Kāmandakīyanītisāraḥ 8.84
The value of a good friend.

na tatra tiṣṭhati bhrātā na pitānyō ’pi vā janaḥ puṁsām āpatpratīkārē san mitraṁ yatra tiṣṭhati

chandaḥ anuṣṭubh relative-correlative; aD-antam, puṁs, r̥D-antam; bhvādi, parasmaipadam, laṭ; vibhaktitatpuruṣaḥ

Pañcatantraḥ 1.155
Trained like a pet bird.

yō mōhān manyatē mūḍhō raktēyaṁ mama kāminī sa tasyā vaśagō bhūtvā nr̥tyēt krīḍāśakuntavat

chandaḥ anuṣṭubh relative-correlative; aD-antam, asmad; divādi, laṭ, liṅ, parasmaipadam, ātmanēpadam, Ktvā; vibhaktitatpuruṣaḥ, upapadatatpuruṣaḥ

Mahābhārata 5.1428–1429
Don’t argue with stupid people.

nirarthakalahaṁ prājñō varjayēn mūḍhasēvitam kīrtiṁ ca labhatē lōkē na cānarthēna yujyatē

chandaḥ anuṣṭubh simple; aD-antam, ghi; bhvādi, laṭ, yaK, ṆiC; bahuvrīhiḥ, karmadhārayaḥ, vibhaktitatpuruṣaḥ

[Indische Sprüche] 5747
How to treat a son.

rājavat pañca varṣāṇi daśa varṣāṇi dāsavat prāptē tu ṣōḍaśē varṣē putraṁ mitravad ācarēt

chandaḥ anuṣṭubh sati saptamī; aD-antam, puṁs, saṅkhyā; bhvādi, liṅ, parasmaipadam; 

[Indische Sprüche 5442] (Anantadēvaḥ)
Life is transitory, but the fame of poetry is imperishable

yātā yānti ca yātārō lōkāḥ śōkādhikā bhuvi kāvyasaṁbandhinī kīrtiḥ sthāyinī nirapāyinī

chandaḥ anuṣṭubh simple; aD-antam, ghi, nadī; Ktaḥ, parasmaipadam, adādi, laṭ, luṭ, Ktaḥ; vibhaktitatpuruṣaḥ

Mahābhārata 3.13235 (Vyāsa)
Injustice of life

lōkē vaidharmyam ētat tu dr̥śyatē bahuvistaram hīnajñānāś ca hr̥ṣyanti kliśyantē prājñakōvidāḥ

chandaḥ anuṣṭubh simple; bhāvapratyayaḥ, aD-antam, sarvanāma; bhvādi, divādi, laṭ, parasmaipadam, ātmanēpadam, yaK; bahuvrīhiḥ, dvandvam

Mahābhārataḥ 5.35
Consequences of good conduct.

anasūyaḥ kr̥taprajñaḥ śōbhanāny ācaran sadā akr̥cchrāt sukham āpnōti sarvatra ca virājatē

chandaḥ anuṣṭubh simple; aD-antam; ŚatR̥, svādi, laṭ, ātmanēpadam, parasmaipadam; bahuvrīhiḥ

Mahāsubhāṣitasaṅgrahaḥ 3572
Fitting qualities.

aśvē javō vr̥ṣē dhauryaṁ maṇau kāntiḥ kṣamā nr̥pē hāvabhāvau ca vēśyāyāṁ gāyakē madhurasvaraḥ

chandaḥ anuṣṭubh simple, nominal; aD-antam, ghi, āD-antam; karmadhārayaḥ, dvandvam

Agnipurāṇam 336.3
Rare conditions.

naratvaṁ durlabhaṁ lōkē vidyā tatra sudurlabhā kavitvaṁ durlabhaṁ tatra śaktis tatra sudurlabhā

chandaḥ anuṣṭubh simple, nominal; aD-antam, ghi, bhāvapratyayaḥ

Vairāgyaśatakam 8 (Bhartr̥hari)
Only one thing does not age.

valībhir mukham ākrāntaṁ palitēnāṅkitaṁ śiraḥ gātrāṇi śithilāyantē tr̥ṣṇaikā taruṇāyatē

chandaḥ anuṣṭubh simple; nadī, aD-antam, āD-antah, s-antam; Ktaḥ, KyaṄ, laṭ, ātmanēpadam

Cāṇakyanītiśāstram 7
Those who are beautiful but uneducated

rūpayauvanasaṁpannā viśālakulasaṁbhavāḥ vidyāhīnā na śōbhantē nirgandhā iva kiṁśukāḥ

chandaḥ anuṣṭubh simple; aD-antam, Ktaḥ; laṭ, bhvādi, ātmanēpadam; bahuvrīhiḥ, vibhaktitatpuruṣaḥ

Hitōpadēśaḥ 28
Futility of being worried.

yad abhāvi na tad bhāvi bhāvi cēn na tad anyathā iti cintāviṣaghnō ’yam agadaḥ kiṁ na pīyatē

chandaḥ anuṣṭubh nominal; aD-antam, sarvanāma, in-antam; laṭ, yaK; vibhaktitatpuruṣaḥ

Rāmāyaṇam 2.103.22
Passing time unawares.

nandaty udita ādityē nandaty astamitē ’pi ca ātmanō nāvabudhyantē manuṣyā jīvitakṣayam

chandaḥ anuṣṭubh simple, sati saptamī; aD-antam, n-antam; divādi, bhvādi, parasmaipadam, ātmanēpadam, laṭ; vibhaktitatpuruṣaḥ

Pañcatantraḥ 1.419
Should we fear death?

mr̥tyōr bibhēṣi kiṁ bāla na sa bhītaṁ vimuñcati adya vābdaśatāntē vā mr̥tyur vai prāṇināṁ dhruvaḥ

chandaḥ anuṣṭubh simple; aD-antam, ghi, in-antam; Ktaḥ, bhvādi, laṭ, parasmaipadam, tudādi; vibhaktitatpuruṣaḥ

Hitōpadēśaḥ 14.22
The fortune of friendship.

yasya mitrēṇa saṁbhāṣō yasya mitrēṇa saṁsthitiḥ yasya mitrēṇā saṁlāpas tatō nāstīh puṇyavān

chandaḥ anuṣṭubh simple; aD-antam, āD-antam, ghi, matUP; adādi, laṭ, parasmaipadam; 

Vairāgyaśatakam 98 (Bhartr̥hariḥ)
Before and after.

yadāsīd ajñānaṁ smaratimirasaṁcārajanitaṁ tadā dr̥ṣṭaṁ nārīmayam idam aśēṣaṁ jagad api idānīm asmākaṁ paṭutaravivēkāñjanajuṣāṁ samībhūtā dr̥ṣṭis tribhuvanam api brahma manutē

chandaḥ śikhariṇī relative-correlative; n-antam, ghi, asmad, aD-antam, ṣ-antam, d-antam; laṅ, laṭ, parasmaipadam, ātmanēpadam, adādi, tanādi, Cvi, Ktaḥ; vibhaktitatpuruṣaḥ

Nītisāraḥ 2
Wealth above all else.

mātā nindati nābhinandati pitā bhrātā na saṁbhāṣatē bhr̥tyaḥ kupyati nānugacchati sutaḥ kāntā ca nāliṅgatē arthaprārthanaśaṅkayā na kurutē ’py ālāpamātraṁ suhr̥t tasmād artham upārjayasva ca sakhē hy arthasya sarvē vaśāḥ

chandaḥ śārdūlavikrīḍitam simple; aD-antam, ghi, r̥D-antam, sarvanāma, āD-antam; bhvādi, divādi, laṭ, lōṭ, parasmaipadam, ātmanēpadam; vibhaktitatpuruṣaḥ

Mahāsubhāṣitasaṅgrahaḥ 2192
If you can't say anything nice...

apriyam uktāḥ puruṣāḥ prayatantē dviguṇam apriyaṁ vaktum

chandaḥ āryā simple; aD-antam; tumUN, laṭ, ātmanēpadam, bhvādi; bahuvrīhiḥ

Uttararāmacaritam 1.39 (Bhavabhūtiḥ)
The complex character of extraordinary people

vajrād api kaṭhōrāṇi mr̥dūni kusumād api lōkōttarāṇāṁ cētāṁsi kō nu vijñātum arhati

chandaḥ anuṣṭubh simple; aD-antam, ghi, s-antam; bhvādi, kryādi, laṭ, parasmaipadam, tumUN; vibhaktitatpuruṣaḥ

Kuvalayānandaḥ 126
Cheated by Pāṇini.

napuṁsakam iti jñātvā priyāyai prēṣitaṁ manaḥ tat tu tatraiva ramatē hatāḥ pāṇininā vayam

chandaḥ anuṣṭubh simple; aD-antam, ghi, bhāvapratyayaḥ; Ktaḥ, laṭ, bhvādi, ātmanēpadam, Ktvā

Hitōpadēśaḥ 1.93
Hypocrisy of the wicked

manasy ēkaṁ vacasy ēkaṁ karmaṇy ēkaṁ mahātmanām manasy anyad vacasy anyat karmaṇy anyad durātmanām

chandaḥ anuṣṭubh simple; n-antam, s-antam, sarvanāma; ; bahuvrīhiḥ

Brāhmadharmaḥ 2.11
The good fortune of oneself and of others

yathaivātmā paras tadvad draṣṭavyaḥ śubham icchatā sukhaduḥkhāni tulyāni yathātmani tathā parē

chandaḥ anuṣṭubh nominal, relative-correlative; aD-antam, n-antam, āD-antam; kr̥tyaḥ, bhvādi; dvandvam

Cāṇakyanītiśāstram 14-1
Just pieces of rock.

pr̥thivyāṁ trīṇi ratnāni jalam annaṁ subhāṣitam mūḍhaiḥ pāṣāṇakhaṇḍēṣu ratnasaṁjñā vidhīyatē

chandaḥ anuṣṭubh simple; nadī, saṅkhyā, aD-antam, āD-antam; yaK, laṭ, ātmanēpadam; vibhaktitatpuruṣaḥ

Mahāsubhāṣitasaṅgrahaḥ 556
Don’t disappoint guests.

atithir yasya bhagnāśō gr̥hāt pratinivartatē sa dattvā duṣkṛtaṁ tasmai puṇyam ādāya gacchati

chandaḥ anuṣṭubh relative-correlative; ghi, sarvanāma, aD-antam; ktvā, bhvādi, laṭ, ātmanēpadam; bahuvrīhiḥ

Amaruśatakam 63
I’m all ears.

na jānē saṁmukhāpātē priyāṇi vadati priyē sarvāṇy aṅgāni kiṁ yānti nētratām uta karṇatām

chandaḥ anuṣṭubh sati saptamī; aD-antam, āD-anta, yuṣmad, asmad, bhāvapratyayaḥ; laṭ, adādi, kryādi, ātmanēpadam, parasmaipadam

Pañcatantram 2.31 (Viṣṇuśarman)
Everything depends on wealth.

yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ yasyārthāḥ sa pumān lōkē yasyārthāḥ sa ca paṇḍitaḥ

chandaḥ anuṣṭubh relative-correlative, nominal; aD-antam, sarvanāma, puṁs; ; 

Ratnāvalī 4.21 (Nāgārjuna)
The rarest of all.

durlabhāḥ pathyavaktāraḥ śrōtāras tv atidurlabhāḥ tēbhyō ’tidurlabhatamāḥ yē pathyasyāśukāriṇaḥ

chandaḥ anuṣṭubh nominal, relative-correlative; r̥D-antam, aD-antam, tamaP, n-antam; upapadatatpuruṣaḥ, vibhaktitatpuruṣaḥ

Mahābhārata 5.1321 (vyāsa)
One person is easily conquered.

ēvaṁ manuṣyam apy ēkaṁ guṇair api samanvitam śakyaṁ dviṣantō manyantē vāyur drumam ivaikajam

chandaḥ anuṣṭubh simple; saṅkhyā, t-antam; divādi, laṭ, ātmanēpadam; upapadatatpuruṣaḥ

Cāṇakyanītiśāstram 98
Pick your poison.

duradhītā viṣaṁ vidyā ajīrṇē bhōjanaṁ viṣam viṣaṁ gōṣṭhī daridrasya vr̥ddhasya taruṇī viṣam

chandaḥ anuṣṭubh nominal, simple; aD-antam, āD-antam, nadī

Hitōpadēśaḥ 1.65
People have friends and enemies for reasons.

na kaścit kasyacin mitraṁ na kaścit kasyacid ripuḥ kāraṇād ēva jāyantē mitrāṇi ripavas tathā

chandaḥ anuṣṭubh indefinite, simple; aD-antam, ghi; bhvādi, ātmanēpadam