Hariṇī

Pattern

n · s · m · r · s · l · g

।।।।।ऽऽऽऽऽ।ऽ।।ऽ।ऽ ।।।।।ऽऽऽऽऽ।ऽ।।ऽ।ऽ ।।।।।ऽऽऽऽऽ।ऽ।।ऽ।ऽ ।।।।।ऽऽऽऽऽ।ऽ।।ऽ।ऽ

Description

The hariṇī is an atyaṣṭiḥ meter (with 17 syllables per quarter). According to the tradition of the Nāṭyaśāstram, its name is Vr̥ṣabhacēṣṭitam or Vr̥ṣabhalalitam. It has two obligatory word-breaks (yatiḥ) per line, after the sixth syllable and tenth syllable.

Definitions

Piṅgala, Chandaḥsūtram 7.16:

hariṇī nsau mrau slau grasasamudrarṣayaḥ

Nāṭyaśāstram 15.104:

yatra pañca laghūny ādau trayōdaśacaturdaśē
ṣōḍaśaikādaśē caiva tatsyād vr̥ṣabhacēṣṭitam

Nāṭyaśāstram 15.105:

yadi hi caraṇē nsau mrau slau gaḥ kramād vinivēśitāḥ
yadi khalu yatiḥ ṣaḍbhir varṇais tathā daśabhiḥ punaḥ
yadi ca vihitaṁ syād atyaṣṭiprayōgasukhāśrayaṁ
vr̥ṣabhalalitaṁ vr̥ttaṁ jñēyaṁ tathā hariṇīti vā

Ratnamañjūṣā 6.35:

hariṇī vikasau dū

Jānāśrayī 4.85:

hariṇī mlū śrī nūnī

Jayadeva, Chandaḥśāstram 7.16:

bhavati hariṇī nsau mrau slau gō rasōdadhisaptakaiḥ

Ratnākaraśānti, Chandōratnākaraḥ 2.64:

nasumavajajā vaḥ svādābdhisvarair hariṇī matā

Jayakīrti, Chandōnuśāsanam 2.211:

nasamarasaādgucchēndō ’ṅgē gatau ca hariṇy asau

Kedārabhaṭṭa, Vr̥ttaratnākaraḥ 3.90:

yasayugahayair nsau mrau slau gō yadā hariṇī tadā

Hemacandra, Chandōnuśāsanam 2.292:

mabhnamyalgā hariṇī

Examples

Amaraśatakam 104

This example was recited by H.V. Nagaraja Rao and recorded by Nathan Levine in Toronto in 2018. The recordings were uploaded to archive.org by Anusha Rao. The translation is from D. H. H. Ingalls, J. Moussaieff Masson, and M. V. Patwardhan, The Dhvanyāloka of Ānandavardhana with the Locana of Abhinavagupta (Cambridge, Mass.: Harvard University Press, 1990): 398..

smaranavanadīpūrēṇōḍhāḥ punar gurusētubhir yadapi vidhr̥tās tiṣṭhanty ārād apūrṇamanōrathāḥ tadapi likhitaprakhyair aṅgaiḥ parasparam unmukhā nayananalinīnālānītaṁ pibanti rasaṁ priyāḥ

We have seen lovers carried together
by the flooding river of passion,
who find the flood to be blocked
by a dam in the form of their parents.
When forced, with desire unfilled,
to stand frozen as in a painting,
they still drink of each others love
through the lily stems of their eyes.